A 553-2 Kāśikā(vṛtti)
Manuscript culture infobox
Filmed in: A 553/2
Title: Kāśikā[vṛtti]
Dimensions: 24.6 x 11.1 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3850
Remarks:
Reel No. A 553-2
Inventory No. 30780
Title Kāśikāvṛtti
Remarks
Author Vāmana und Jayāditya
Subject Vyākaraṇa
Language Sanskrit
Text Features commentary on Pāṇini's Aṣṭādhyāyī
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.6 x 11.1 cm
Binding Hole
Folios 22
Lines per Folio 9–10
Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3850
Manuscript Features
In the top of the left-hand margin of each verso the abbreviation kā°pra° (for Kāśikā, prathamādhyāyaḥ) has been written. Likewise, in the bottom of the right-hand margin of each verso, above the foliation, the word śrīrāmaḥ has been written.
The MS breaks off in the middle of the commentary on sūtra 1.1.50. It seems to originally have contained the complete first adhyāya.
Excerpts
Beginning
|| oṁ siddhiḥ || śrīmate rāmānujāya namaḥ
- vṛttau bhāṣye tathā dhātunāmapārāyaṇādiṣu
- viprakīrṇasya tantrasya kriyate sārasaṃgrahaḥ 1
- iṣṭyupasaṃkhyānavatī śuddhagaṇā vivṛtagūḍhasūtrārthā
- vyutpannarūpasiddhir vṛttir iyaṃ kāśikā nāma 2
- vyākaraṇasya śarīraṃ para(!)niṣṭhitaśāstrakāryyam etāvat
- śiṣṭaḥ parikarabaṃdhaḥ kriyate ʼsya graṃthakāreṇa 3
atha śabdānuśāsanam keṣāṃ śabdānāṃ laukikānāṃ vaidikānāñ ca katham anuśāsanam prakṛtyādi[[vibhāga]]kalpanayā sāmānyaviśeṣavatā lakṣaṇena atha kimartho varṇānām upadeśaḥ pratyāhārārthaḥ pratyāhāro lāghavena śāstrapravṛtyarthaḥ a i uṇ a i u ity anena varṇān upadiṣyānte ṇakāram itaṃ karoti pratyāhārārthaṃ tasya grahaṇaṃ bha(fol. 2r1)vaty ekena uraṇ rapara ity akāreṇa
(fol. 1v1–2r1)
End
ṣaṣṭhī sthāneyogā<ref>Pāṇ 1.1.49.</ref> || paribhāṣeyaṃ yoganiyamārthā || iha śāstre yā ṣaṣṭhī aniyatayogā śrūyate sā sthāneyogaiva bhavati || nānyayogā | sthāne yogasya nimittabhūte sati sā pratipattavyā sthānaśabdaś ca prasaṃga⟪pra⟫vācī | yathā darbhāṇāṃ sthāne śaraiḥ prastaritavyam | darbhāṇāṃ prasaṃga iti gamyate evam ihāpi asteḥ sthāne prasaṅge bhūr bhavati | bhavitā | bhavitum | bhavitavyam | bruvaḥ prasaṅge vacir bhavati | vaktā | vaktum | vaktavyam | prasaṃge saṃbadhasya (!) nimittabhūte bruva iti ṣaṣṭhī | bahavo hi ṣaṣṭhya<ref>I.e. ṣaṣṭhyarthāḥ.</ref> (!) svasvāmisaṃbaṃdhasamīpasamūhavikārāvayavānantaryyādyāḥ | tatra yāvantaḥ śabde saṃbhavaṃti teṣu prāpteṣu niyamaḥ kriyate | ṣaṣṭhī sthāne (!) iti vyadhikaraṇo bahuvrīhiḥ | ata eva nipātanāt saptamyā aluk || 49 ||
sthāne ʼntaratamaḥ<ref>Pāṇ 1.1.50.</ref> || sthāne prāpyamāṇānāṃ madhye sadṛśatama ādeśo bhavati kutaś ca
(fol. 22r2–9)
Microfilm Details
Reel No. A 553/2
Date of Filming 25-04-1973
Exposures 26
Used Copy Berlin
Type of Film negative
Remarks fols. 16v–17r have been microfilmed twice; fols. 9v–10r are out of focus
Catalogued by OH
Date 11-12-2006
<references/>