A 553-2 Kāśikā(vṛtti)

Manuscript culture infobox

Filmed in: A 553/2
Title: Kāśikā[vṛtti]
Dimensions: 24.6 x 11.1 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3850
Remarks:


Reel No. A 553-2

Inventory No. 30780

Title Kāśikāvṛtti

Remarks

Author Vāmana und Jayāditya

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on Pāṇini's Aṣṭādhyāyī

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.6 x 11.1 cm

Binding Hole

Folios 22

Lines per Folio 9–10

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3850

Manuscript Features

In the top of the left-hand margin of each verso the abbreviation kā°pra° (for Kāśikā, prathamādhyāyaḥ) has been written. Likewise, in the bottom of the right-hand margin of each verso, above the foliation, the word śrīrāmaḥ has been written.

The MS breaks off in the middle of the commentary on sūtra 1.1.50. It seems to originally have contained the complete first adhyāya.

Excerpts

Beginning

|| oṁ siddhiḥ || śrīmate rāmānujāya namaḥ

vṛttau bhāṣye tathā dhātunāmapārāyaṇādiṣu
viprakīrṇasya tantrasya kriyate sārasaṃgrahaḥ 1
iṣṭyupasaṃkhyānavatī śuddhagaṇā vivṛtagūḍhasūtrārthā
vyutpannarūpasiddhir vṛttir iyaṃ kāśikā nāma 2
vyākaraṇasya śarīraṃ para(!)niṣṭhitaśāstrakāryyam etāvat
śiṣṭaḥ parikarabaṃdhaḥ kriyate ʼsya graṃthakāreṇa 3

atha śabdānuśāsanam keṣāṃ śabdānāṃ laukikānāṃ vaidikānāñ ca katham anuśāsanam prakṛtyādi[[vibhāga]]kalpanayā sāmānyaviśeṣavatā lakṣaṇena atha kimartho varṇānām upadeśaḥ pratyāhārārthaḥ pratyāhāro lāghavena śāstrapravṛtyarthaḥ a i uṇ a i u ity anena varṇān upadiṣyānte ṇakāram itaṃ karoti pratyāhārārthaṃ tasya grahaṇaṃ bha(fol. 2r1)vaty ekena uraṇ rapara ity akāreṇa

(fol. 1v1–2r1)

End

ṣaṣṭhī sthāneyogā<ref>Pāṇ 1.1.49.</ref> || paribhāṣeyaṃ yoganiyamārthā || iha śāstre yā ṣaṣṭhī aniyatayogā śrūyate sā sthāneyogaiva bhavati || nānyayogā | sthāne yogasya nimittabhūte sati sā pratipattavyā sthānaśabdaś ca prasaṃga⟪pra⟫vācī | yathā darbhāṇāṃ sthāne śaraiḥ prastaritavyam | darbhāṇāṃ prasaṃga iti gamyate evam ihāpi asteḥ sthāne prasaṅge bhūr bhavati | bhavitā | bhavitum | bhavitavyam | bruvaḥ prasaṅge vacir bhavati | vaktā | vaktum | vaktavyam | prasaṃge saṃbadhasya (!) nimittabhūte bruva iti ṣaṣṭhī | bahavo hi ṣaṣṭhya<ref>I.e. ṣaṣṭhyarthāḥ.</ref> (!) svasvāmisaṃbaṃdhasamīpasamūhavikārāvayavānantaryyādyāḥ | tatra yāvantaḥ śabde saṃbhavaṃti teṣu prāpteṣu niyamaḥ kriyate | ṣaṣṭhī sthāne (!) iti vyadhikaraṇo bahuvrīhiḥ | ata eva nipātanāt saptamyā aluk || 49 ||

sthāne ʼntaratamaḥ<ref>Pāṇ 1.1.50.</ref> || sthāne prāpyamāṇānāṃ madhye sadṛśatama ādeśo bhavati kutaś ca

(fol. 22r2–9)

Microfilm Details

Reel No. A 553/2

Date of Filming 25-04-1973

Exposures 26

Used Copy Berlin

Type of Film negative

Remarks fols. 16v–17r have been microfilmed twice; fols. 9v–10r are out of focus

Catalogued by OH

Date 11-12-2006


<references/>